धीः _dhīḥ

धीः _dhīḥ
धीः [ध्यै भावे क्विप् संप्रसारणं च]
1 (a) Intellect, under- standing; धियः समग्रैः स गुणैरुदारधीः R.3.3; cf. कुधी, सुधी &c. धियो यो नः प्रचोदयात् Gāyatrimantra; तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत् Vedāntasāra. (b) Mind; दुष्टधी wicked-minded; स्थितधीः किं प्रभाषेत Bg.2.54; R.3.3.
-2 Idea, imagination, fancy, conception; न धियां पथि वर्तसे Ku.6.22; ध्यायन्ति चान्यं धिया Pt.136.
-3 A thought, intention, purpose, propensity; इमामहं वेद न तावकीं धियम् Ki.1.37.
-4 Devotion, prayer.
-5 A sacrifice.
-6 Knowledge, science.
-7 (in Horoscope) The fifth house from the लग्न.
-Comp. -इन्द्रियम् an organ of percep- tion (= ज्ञानेन्द्रिय q. v.; मनः कर्णस्तथा नेत्रं रसना च त्वचा सह । नासिका चेति षट् तानि धीन्द्रियाणि प्रचक्षते ॥
-गुणाः (pl.) in- tellectual qualities: they are:-- शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहो$र्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ Kāmandaka. (sing.) (नमो) अखिलधीगुणाय Bhāg.8.3.28.
-पतिः (धियांपतिः) Bṛihaspati, the preceptor of the gods.
-मन्त्रिन् m.,
-सचिवः 1 a minister for counsel (opp. कर्मसचिव 'a minister for action or execution').
-2 a wise or prudent adviser.
-विभ्रमः hallucination.
-शक्तिः f. intelletual quality or faculty.
-सखः a counsellor, adviser, minister.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать реферат

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”