- धीः _dhīḥ
- धीः [ध्यै भावे क्विप् संप्रसारणं च]1 (a) Intellect, under- standing; धियः समग्रैः स गुणैरुदारधीः R.3.3; cf. कुधी, सुधी &c. धियो यो नः प्रचोदयात् Gāyatrimantra; तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत् Vedāntasāra. (b) Mind; दुष्टधी wicked-minded; स्थितधीः किं प्रभाषेत Bg.2.54; R.3.3.-2 Idea, imagination, fancy, conception; न धियां पथि वर्तसे Ku.6.22; ध्यायन्ति चान्यं धिया Pt.136.-3 A thought, intention, purpose, propensity; इमामहं वेद न तावकीं धियम् Ki.1.37.-4 Devotion, prayer.-5 A sacrifice.-6 Knowledge, science.-7 (in Horoscope) The fifth house from the लग्न.-Comp. -इन्द्रियम् an organ of percep- tion (= ज्ञानेन्द्रिय q. v.; मनः कर्णस्तथा नेत्रं रसना च त्वचा सह । नासिका चेति षट् तानि धीन्द्रियाणि प्रचक्षते ॥-गुणाः (pl.) in- tellectual qualities: they are:-- शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहो$र्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ Kāmandaka. (sing.) (नमो) अखिलधीगुणाय Bhāg.8.3.28.-पतिः (धियांपतिः) Bṛihaspati, the preceptor of the gods.-मन्त्रिन् m.,-सचिवः 1 a minister for counsel (opp. कर्मसचिव 'a minister for action or execution').-2 a wise or prudent adviser.-विभ्रमः hallucination.-शक्तिः f. intelletual quality or faculty.-सखः a counsellor, adviser, minister.
Sanskrit-English dictionary. 2013.